✨भगवान श्रीकृष्ण विश्वरूप दर्शन✨

 
✨भगवान श्रीकृष्ण विश्वरूप दर्शन✨
athaikādaśodhyāyaḥ. (viśvarūpadarśanayogaḥ) arjuna uvāca madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam yat tvayoktaṃ vacas tena mohoyaṃ vigato mama 11.1 bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam 11.2 evam etad yathāttha tvam ātmānaṃ parameśvara draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama 11.3 manyase yadi tac chakyaṃ mayā draṣṭum iti prabho yogeśvara tato me tvaṃ darśayātmānam avyayam 11.4 śrībhagavān uvāca paśya me pārtha rūpāṇi śataśotha sahastraśaḥ nānāvidhāni divyāni nānāvarṇākṛtīni ca 11.5 paśyādityān vasūn rudrān aśvinau marutas tathā bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata 11.6 ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram mama dehe guḍākeśa yac cānyad draṣṭum icchasi 11.7 na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram 11.8 sañjaya uvāca evam uktvā tato rājan mahāyogeśvaro hariḥ darśayām āsa pārthāya paramaṃ rūpam aiśvaram 11.9 anekavaktranayanam anekādbhutadarśanam anekadivyābharaṇaṃ divyānekodyatāyudham 11.10 divyamālyāmbaradharaṃ divyagandhānulepanam sarvāścaryamayaṃ devam anantaṃ viśvatomukham 11.11 divi sūryasahastrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ 11.12 tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā apaśyad devadevasya śarīre pāṇḍavas tadā 11.13 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ praṇamya śirasā devaṃ kṛtāñjalir abhāṣata 11.14 arjuna uvāca paśyāmi devāṃs tava deva dehe sarvāṃs tathā bhūtaviśeṣasaṃghān brahmāṇam īśaṃ kamalāsanasthaṃ ṛṣīṃś ca sarvān uragāṃś ca divyān 11.15 anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvatonantarūpam nāntaṃ na madhyaṃ na punas tavādiṃ paśyāmi viśveśvara viśvarūpa 11.16 kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutim aprameyam 11.17 tvam akṣaraṃ paramaṃ veditavyaṃ tvam asya viśvasya paraṃ nidhānam tvam avyayaḥ śāśvatadharmagoptā sanātanas tvaṃ puruṣo mato me 11.18 anādimadhyāntam anantavīryam anantabāhuṃ śaśisūryanetram paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvam idaṃ tapantam 11.19 dyāvāpṛthivyor idam antaraṃ hi vyāptaṃ tvayaikena diśaś ca sarvāḥ dṛṣṭvādbhutaṃ rupam ugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman 11.20 amī hi tvāṃ surasaṃghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti svastīty uktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ 11.21 rudrādityā vasavo ye ca sādhyā viśveśvinau marutaś coṣmapāś ca gandharvayakṣāsurasiddhasaṃghā vīkṣante tvāṃ vismitāś caiva sarve 11.22 rūpaṃ mahat te bahuvaktranetraṃ mahābāho bahubāhūrupādam bahūdaraṃ bahudañṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitās tathāham 11.23 nabhaḥspṛśaṃ dīptam anekavarṇaṃ vyāttānanaṃ dīptaviśālanetram dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo 11.24 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa 11.25 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ bhīṣmo droṇaḥ sūtaputras tathāsau sahāsmadīyair api yodhamukhyaiḥ 11.26 vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni kecid vilagnā daśanāntareṣu saṃdṛśyante cūrṇitair uttamāṅgaiḥ 11.27 yathā nadīnāṃ bahavombuvegāḥ samudram evābhimukhā dravanti tathā tavāmī naralokavīrā viśanti vaktrāṇy abhivijvalanti 11.28 yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddhavegāḥ 11.29 lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ tejobhir āpūrya jagat samagraṃ bhāsas tavogrāḥ pratapanti viṣṇo 11.30 ākhyāhi me ko bhavān ugrarūpo namostu te devavara prasīda vijñātum icchāmi bhavantam ādyaṃ na hi prajānāmi tava pravṛttim 11.31 śrībhagavān uvāca kālosmi lokakṣayakṛt pravṛddho lokān samāhartum iha pravṛttaḥ ṛtepi tvāṃ na bhaviṣyanti sarve yevasthitāḥ pratyanīkeṣu yodhāḥ 11.32 tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham mayaivaite nihatāḥ pūrvam eva nimittamātraṃ bhava savyasācin 11.33 droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyān api yodhavīrān mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān 11.34 sañjaya uvāca etac chrutvā vacanaṃ keśavasya kṛtāñjalir vepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya 11.35 arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ 11.36 kasmāc ca te na nameran mahātman garīyase brahmaṇopy ādikartre ananta deveśa jagannivāsa tvam akṣaraṃ sad asat tatparaṃ yat 11.37 tvam ādidevaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvam anantarūpa 11.38 vāyur yamognir varuṇaḥ śaśāṅkaḥ prajāpatis tvaṃ prapitāmahaś ca namo namas testu sahastrakṛtvaḥ punaś ca bhūyopi namo namas te 11.39 namaḥ purastād atha pṛṣṭhatas te namostu te sarvata eva sarva anantavīryāmitavikramas tvaṃ sarvaṃ samāpnoṣi tatosi sarvaḥ 11.40 sakheti matvā prasabhaṃ yad uktaṃ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṃ tavedaṃ mayā pramādāt praṇayena vāpi 11.41 yac cāvahāsārtham asatkṛtosi vihāraśayyāsanabhojaneṣu ekothavāpy acyuta tatsamakṣaṃ tat kṣāmaye tvām aham aprameyam 11.42 pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān na tvatsamosty abhyadhikaḥ kutonyo lokatrayepy apratimaprabhāva 11.43 tasmāt praṇamya praṇidhāya kāyaṃ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum 11.44 adṛṣṭapūrvaṃ hṛṣitosmi dṛṣṭvā bhayena ca pravyathitaṃ mano me tad eva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa 11.45 kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭum ahaṃ tathaiva tenaiva rūpeṇa caturbhujena sahastrabāho bhava viśvamūrte 11.46 śrībhagavān uvāca mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitam ātmayogāt tejomayaṃ viśvam anantam ādyaṃ yan me tvadanyena na dṛṣṭapūrvam 11.47 na veda yajñādhyayanair na dānaiḥ na ca kriyābhir na tapobhir ugraiḥ evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra 11.48 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam vyapetabhīḥ prītamanāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya 11.49 sañjaya uvāca ity arjunaṃ vāsudevas tathoktvā svakaṃ rūpaṃ darśayām āsa bhūyaḥ āśvāsayām āsa ca bhītam enaṃ bhūtvā punaḥ saumyavapur mahātmā 11.50 arjuna uvāca dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ 11.51 śrībhagavān uvāca sudurdarśam idaṃ rūpaṃ dṛṣṭvān asi yan mama devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ 11.52 nāhaṃ vedair na tapasā na dānena na cejyayā śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā 11.53 bhaktyā tv ananyayā śakya aham evaṃvidhorjuna jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa 11.54 matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava 11.55
Tags:
 
shwetashweta
created by: shwetashweta

Rate this picture:

  • Currently 4.9/5 Stars.
  • 1
  • 2
  • 3
  • 4
  • 5

31 Votes.


Share this Blingee

  • Facebook Facebook
  • Myspace Myspace
  • Twitter Twitter
  • Tumblr Tumblr
  • Pinterest Pinterest
  • Share this Blingee, more options more...

Short Link to this page:

 

Blingee stamps used

15 graphics were used to create this "✨भगवान श्रीकृष्ण विश्वरूप दर्शन✨" picture.
soave background animated fantasy stars galaxy space pink purple blue lira allei
☀विश्वरूप दर्शन☀
☀भगवान श्री कृष्ण☀
TRANSPARENT BACKGROUND  PRZEZ LIGHT SUN YELLOW
Planets
sun effect
Sun
Stars
Stars
Planets pink blue
soave background transparent deco stars galaxy space blue pink purple
RAMCIA  FRAME ANIMAED  BORDER SILVER
Ramki  frame BORDER ANIMATED
Soft Yellow Star Burst
om
 

Related blingee images

❤श्री राधा श्यामसुन्दर❤
 

Comments

mimib06

mimib06 says:

2319 days ago
for you 5☆★☆★☆ stars
  ♥♠ nice weekend ♠♥ 
BBB338

BBB338 says:

2433 days ago
Amazing and gorgeous! 5*
Aurora-Lucia

Aurora-Lucia says:

2461 days ago
(')•´¨`•(') °✿°  ƧƤԼЄƝƊƖƊ 
'.( '◕¸◕' ) \l/      & ƛƦƬƖƧƬƖƇ
('').►•◄('')          5*****
(,,,,)❤(,,,,)....♫♫♫.•*¨`*•..¸♥ ☼♥ 
ȶɦǟռӄ ʏօʊ ʄօʀ ʏօʊʀ ʋօȶɛ, ʏօʊʀ ʟօʋɛʟʏ
ƈօʍʍɛռȶֆ & ʄօʀ ʏօʊʀ ʄʀɨɛռɖֆɦɨք
♫♫♫.•*¨`*•..¸♥ ☼♥ ᎶᎾᎾᎠ ᎠᎪᎽ
 Sweet kisses, Aurore °❤️°
.
Waleri88

Waleri88 says:

2462 days ago
Beautiful!5*****
Thank you very much for your comments!
mimib06

mimib06 says:

2462 days ago
beautiful 5***** stars 
I wish you a good day!
BBB338

BBB338 says:

2474 days ago
Spectacular and very beautiful! 5*
m1a6c

m1a6c says:

2474 days ago
♥..^       
(゚、 。 7  _______❤❤
 l、 ~ヽ                 ❤ love stars  
 じしf_,)ノ       ❤❤
for you my friend
have nice weekend
piedad5007

piedad5007 says:

2481 days ago
,’’ƸӜƷ’’   
(.(◔  ◔).)    Have a nice weekend  
(.(_.o._).)  
_(,,)-(,,)__/)____/¯"""/')5☆☆☆☆☆   
¯¯¯¯¯¯¯\)¯¯¯¯¯'\_„„„„\)Beautiful work!!

Would you like to comment?

Join Blingee (for a free account),
Login (if you are already a member).

Our Partners:
FxGuru: Special Effects for Mobile Video