❤श्री राधे कृष्ण❤

 
❤श्री राधे कृष्ण❤
गोविंदाष्टकम------ चिदानंदाकारं श्रुतिसरससारं समरसं निराधाराधारं भावजलधिपारं परगुणम | रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तन गोविन्दं परमसुखकन्द भजत रे ||१|| महाम्भोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम | मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदा ||२ || धिया धीरैर्ध्येयं श्रवणपुटपेयं यति वरैर्महा वाक्यैर्ग्येयं त्रिभुवन विधेयं विधिपरम | मनोमानामयं सपदि हृदि नेयं नवतनुं सदा ||३ || माहामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशि मुखम | कलातीतं कालं गतिहतमरालं मुररिपुं सदा ||४ || नभोबिम्बस्फीतं निगमगणगीतं समगतिं सरोधै: समप्रीतं दितिजविरीतं पुरिशयम | गिरां मार्गातीतं स्वदितनवनीतं नयकरं सदा ||५ || परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं तनुकुटिलकेशं कलिहरम | खगेशं नागेशं निखिलभुवनेशं नागधरं सद| ||६ || रमाकान्तं कान्तं भवभयभयान्तं भवसुखं दुराशान्तं निखिलहृदि भान्तं भुवनपम | विवादान्तं दान्तं दानु जनिचयान्तं सुचरितं सदा || ७ || जगज्ज्येष्ठं श्रेष्ठं सुरपति कनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरहम | स्वविष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा ||८ || गदापाणेरेतददुरितदलनं दुःखशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो सततम | स भुक्त्वा भोगौघं चिरमहि ततोsपास्तवृजिन: परं विष्णो स्थानं व्रजति खलु वैकुण्ठ भुवनम ||९ ||
Tags:
 
shwetashweta
uploaded by: shwetashweta

Rate this picture:

  • Currently 3.7/5 Stars.
  • 1
  • 2
  • 3
  • 4
  • 5

3 Votes.